B 342-7 Muhūrtacintāmaṇi

Template:IP

Manuscript culture infobox

Filmed in: B 342/7
Title: Muhūrtacintāmaṇi
Dimensions: 36.3 x 14.7 cm x 165 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2100
Remarks:


Reel No. B 342/7

Inventory No. 44599

Title Muhūrtacintāmaṇi saṭīka(ṭīkā pramitākṣarā)

Remarks

Author Rāmadaivajña

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the astrology

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged by mouse

Size 37.0 x 14.5 cm

Binding Hole

Folios 165

Lines per Folio 10–12

Foliation numbers in both margins of the verso

Place of Deposit NAK

Accession No. 4-2100

Manuscript Features

Excerpts

Beginning

mūla aṃśa

gaurīśravaḥ ------- mukhāgre ||
vighnā ---- dvitīyahantapraroho haratudvipāsyaḥ || 1 || (fol. 1v6)

ṭīkā aṃśa

śrī gaṇeśāya namaḥ ||

|| kailāse pūrṇarākāhimakara rucire vīkṣya vījaṃ svakīyaṃ
bhūyobhūyopi dhāvan pratibhaṭa karaṭīsparddhayācaṇḍaśuṇḍaḥ ||

mādhāvatvaṃ tvadaṃghri prahatibhirabhito dhūyatesau dharitrī
tyaṃ vāgmirniruddhāḥ kapaṭataraṭinaḥ kelayo naḥ punantu || 1 || (fol. 1v1–2)

End

mūla aṃśa

tadātmaja udāradhīrvivudhanīlakaṇṭhānujogaṇeśapadapaṃkajaṃ ḥdinidhāya rāmābhidhiḥ |
girīśa nagare varebhuja bhujeṣu caṃdrairmiteśakeviniramādimaṃ khalu muhurttaciṃtāmaṇiṃ || 10 || (fol. 165v6–7)

ṭīkā aṃśa

tadātmaja iti || tasyānaṃtadaivajñasyātmajorāmābhidho girīśa nagare vārāṇasyāṃ muhūrttaciṃtāmaṇi nāmadheyaṃ graṃthaṃ bhujabhujeṣucaṃdraiḥ 1522 miteśate dvāviṃśatyadhikapaṃcadaśaśatamiteśakeviniraṃādakārṣīt || śeṣaṃ sphuṭaṃ || 10 || (fol. 165v4&8–9)

Colophon

iti muhūrttaciṃtāmaṇiḥ samāptaḥ ||   || (fol. 165v7)

Microfilm Details

Reel No. B 342/7

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 3-02-2005